Declension table of ?pratiśabdaga

Deva

NeuterSingularDualPlural
Nominativepratiśabdagam pratiśabdage pratiśabdagāni
Vocativepratiśabdaga pratiśabdage pratiśabdagāni
Accusativepratiśabdagam pratiśabdage pratiśabdagāni
Instrumentalpratiśabdagena pratiśabdagābhyām pratiśabdagaiḥ
Dativepratiśabdagāya pratiśabdagābhyām pratiśabdagebhyaḥ
Ablativepratiśabdagāt pratiśabdagābhyām pratiśabdagebhyaḥ
Genitivepratiśabdagasya pratiśabdagayoḥ pratiśabdagānām
Locativepratiśabdage pratiśabdagayoḥ pratiśabdageṣu

Compound pratiśabdaga -

Adverb -pratiśabdagam -pratiśabdagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria