Declension table of pratiśāpa

Deva

MasculineSingularDualPlural
Nominativepratiśāpaḥ pratiśāpau pratiśāpāḥ
Vocativepratiśāpa pratiśāpau pratiśāpāḥ
Accusativepratiśāpam pratiśāpau pratiśāpān
Instrumentalpratiśāpena pratiśāpābhyām pratiśāpaiḥ
Dativepratiśāpāya pratiśāpābhyām pratiśāpebhyaḥ
Ablativepratiśāpāt pratiśāpābhyām pratiśāpebhyaḥ
Genitivepratiśāpasya pratiśāpayoḥ pratiśāpānām
Locativepratiśāpe pratiśāpayoḥ pratiśāpeṣu

Compound pratiśāpa -

Adverb -pratiśāpam -pratiśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria