Declension table of ?pratiśāntakopa

Deva

NeuterSingularDualPlural
Nominativepratiśāntakopam pratiśāntakope pratiśāntakopāni
Vocativepratiśāntakopa pratiśāntakope pratiśāntakopāni
Accusativepratiśāntakopam pratiśāntakope pratiśāntakopāni
Instrumentalpratiśāntakopena pratiśāntakopābhyām pratiśāntakopaiḥ
Dativepratiśāntakopāya pratiśāntakopābhyām pratiśāntakopebhyaḥ
Ablativepratiśāntakopāt pratiśāntakopābhyām pratiśāntakopebhyaḥ
Genitivepratiśāntakopasya pratiśāntakopayoḥ pratiśāntakopānām
Locativepratiśāntakope pratiśāntakopayoḥ pratiśāntakopeṣu

Compound pratiśāntakopa -

Adverb -pratiśāntakopam -pratiśāntakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria