Declension table of ?pratiśāntā

Deva

FeminineSingularDualPlural
Nominativepratiśāntā pratiśānte pratiśāntāḥ
Vocativepratiśānte pratiśānte pratiśāntāḥ
Accusativepratiśāntām pratiśānte pratiśāntāḥ
Instrumentalpratiśāntayā pratiśāntābhyām pratiśāntābhiḥ
Dativepratiśāntāyai pratiśāntābhyām pratiśāntābhyaḥ
Ablativepratiśāntāyāḥ pratiśāntābhyām pratiśāntābhyaḥ
Genitivepratiśāntāyāḥ pratiśāntayoḥ pratiśāntānām
Locativepratiśāntāyām pratiśāntayoḥ pratiśāntāsu

Adverb -pratiśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria