Declension table of pratiśāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśāntā | pratiśānte | pratiśāntāḥ |
Vocative | pratiśānte | pratiśānte | pratiśāntāḥ |
Accusative | pratiśāntām | pratiśānte | pratiśāntāḥ |
Instrumental | pratiśāntayā | pratiśāntābhyām | pratiśāntābhiḥ |
Dative | pratiśāntāyai | pratiśāntābhyām | pratiśāntābhyaḥ |
Ablative | pratiśāntāyāḥ | pratiśāntābhyām | pratiśāntābhyaḥ |
Genitive | pratiśāntāyāḥ | pratiśāntayoḥ | pratiśāntānām |
Locative | pratiśāntāyām | pratiśāntayoḥ | pratiśāntāsu |