Declension table of ?pratiśānta

Deva

NeuterSingularDualPlural
Nominativepratiśāntam pratiśānte pratiśāntāni
Vocativepratiśānta pratiśānte pratiśāntāni
Accusativepratiśāntam pratiśānte pratiśāntāni
Instrumentalpratiśāntena pratiśāntābhyām pratiśāntaiḥ
Dativepratiśāntāya pratiśāntābhyām pratiśāntebhyaḥ
Ablativepratiśāntāt pratiśāntābhyām pratiśāntebhyaḥ
Genitivepratiśāntasya pratiśāntayoḥ pratiśāntānām
Locativepratiśānte pratiśāntayoḥ pratiśānteṣu

Compound pratiśānta -

Adverb -pratiśāntam -pratiśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria