Declension table of pratiśānta

Deva

MasculineSingularDualPlural
Nominativepratiśāntaḥ pratiśāntau pratiśāntāḥ
Vocativepratiśānta pratiśāntau pratiśāntāḥ
Accusativepratiśāntam pratiśāntau pratiśāntān
Instrumentalpratiśāntena pratiśāntābhyām pratiśāntaiḥ
Dativepratiśāntāya pratiśāntābhyām pratiśāntebhyaḥ
Ablativepratiśāntāt pratiśāntābhyām pratiśāntebhyaḥ
Genitivepratiśāntasya pratiśāntayoḥ pratiśāntānām
Locativepratiśānte pratiśāntayoḥ pratiśānteṣu

Compound pratiśānta -

Adverb -pratiśāntam -pratiśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria