Declension table of ?pratiśākhavat

Deva

MasculineSingularDualPlural
Nominativepratiśākhavān pratiśākhavantau pratiśākhavantaḥ
Vocativepratiśākhavan pratiśākhavantau pratiśākhavantaḥ
Accusativepratiśākhavantam pratiśākhavantau pratiśākhavataḥ
Instrumentalpratiśākhavatā pratiśākhavadbhyām pratiśākhavadbhiḥ
Dativepratiśākhavate pratiśākhavadbhyām pratiśākhavadbhyaḥ
Ablativepratiśākhavataḥ pratiśākhavadbhyām pratiśākhavadbhyaḥ
Genitivepratiśākhavataḥ pratiśākhavatoḥ pratiśākhavatām
Locativepratiśākhavati pratiśākhavatoḥ pratiśākhavatsu

Compound pratiśākhavat -

Adverb -pratiśākhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria