Declension table of ?pratiśākhānāḍī

Deva

FeminineSingularDualPlural
Nominativepratiśākhānāḍī pratiśākhānāḍyau pratiśākhānāḍyaḥ
Vocativepratiśākhānāḍi pratiśākhānāḍyau pratiśākhānāḍyaḥ
Accusativepratiśākhānāḍīm pratiśākhānāḍyau pratiśākhānāḍīḥ
Instrumentalpratiśākhānāḍyā pratiśākhānāḍībhyām pratiśākhānāḍībhiḥ
Dativepratiśākhānāḍyai pratiśākhānāḍībhyām pratiśākhānāḍībhyaḥ
Ablativepratiśākhānāḍyāḥ pratiśākhānāḍībhyām pratiśākhānāḍībhyaḥ
Genitivepratiśākhānāḍyāḥ pratiśākhānāḍyoḥ pratiśākhānāḍīnām
Locativepratiśākhānāḍyām pratiśākhānāḍyoḥ pratiśākhānāḍīṣu

Compound pratiśākhānāḍi - pratiśākhānāḍī -

Adverb -pratiśākhānāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria