Declension table of ?pratiyutā

Deva

FeminineSingularDualPlural
Nominativepratiyutā pratiyute pratiyutāḥ
Vocativepratiyute pratiyute pratiyutāḥ
Accusativepratiyutām pratiyute pratiyutāḥ
Instrumentalpratiyutayā pratiyutābhyām pratiyutābhiḥ
Dativepratiyutāyai pratiyutābhyām pratiyutābhyaḥ
Ablativepratiyutāyāḥ pratiyutābhyām pratiyutābhyaḥ
Genitivepratiyutāyāḥ pratiyutayoḥ pratiyutānām
Locativepratiyutāyām pratiyutayoḥ pratiyutāsu

Adverb -pratiyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria