Declension table of ?pratiyuta

Deva

NeuterSingularDualPlural
Nominativepratiyutam pratiyute pratiyutāni
Vocativepratiyuta pratiyute pratiyutāni
Accusativepratiyutam pratiyute pratiyutāni
Instrumentalpratiyutena pratiyutābhyām pratiyutaiḥ
Dativepratiyutāya pratiyutābhyām pratiyutebhyaḥ
Ablativepratiyutāt pratiyutābhyām pratiyutebhyaḥ
Genitivepratiyutasya pratiyutayoḥ pratiyutānām
Locativepratiyute pratiyutayoḥ pratiyuteṣu

Compound pratiyuta -

Adverb -pratiyutam -pratiyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria