Declension table of ?pratiyuta

Deva

MasculineSingularDualPlural
Nominativepratiyutaḥ pratiyutau pratiyutāḥ
Vocativepratiyuta pratiyutau pratiyutāḥ
Accusativepratiyutam pratiyutau pratiyutān
Instrumentalpratiyutena pratiyutābhyām pratiyutaiḥ pratiyutebhiḥ
Dativepratiyutāya pratiyutābhyām pratiyutebhyaḥ
Ablativepratiyutāt pratiyutābhyām pratiyutebhyaḥ
Genitivepratiyutasya pratiyutayoḥ pratiyutānām
Locativepratiyute pratiyutayoḥ pratiyuteṣu

Compound pratiyuta -

Adverb -pratiyutam -pratiyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria