Declension table of ?pratiyuddhā

Deva

FeminineSingularDualPlural
Nominativepratiyuddhā pratiyuddhe pratiyuddhāḥ
Vocativepratiyuddhe pratiyuddhe pratiyuddhāḥ
Accusativepratiyuddhām pratiyuddhe pratiyuddhāḥ
Instrumentalpratiyuddhayā pratiyuddhābhyām pratiyuddhābhiḥ
Dativepratiyuddhāyai pratiyuddhābhyām pratiyuddhābhyaḥ
Ablativepratiyuddhāyāḥ pratiyuddhābhyām pratiyuddhābhyaḥ
Genitivepratiyuddhāyāḥ pratiyuddhayoḥ pratiyuddhānām
Locativepratiyuddhāyām pratiyuddhayoḥ pratiyuddhāsu

Adverb -pratiyuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria