Declension table of ?pratiyuddha

Deva

NeuterSingularDualPlural
Nominativepratiyuddham pratiyuddhe pratiyuddhāni
Vocativepratiyuddha pratiyuddhe pratiyuddhāni
Accusativepratiyuddham pratiyuddhe pratiyuddhāni
Instrumentalpratiyuddhena pratiyuddhābhyām pratiyuddhaiḥ
Dativepratiyuddhāya pratiyuddhābhyām pratiyuddhebhyaḥ
Ablativepratiyuddhāt pratiyuddhābhyām pratiyuddhebhyaḥ
Genitivepratiyuddhasya pratiyuddhayoḥ pratiyuddhānām
Locativepratiyuddhe pratiyuddhayoḥ pratiyuddheṣu

Compound pratiyuddha -

Adverb -pratiyuddham -pratiyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria