Declension table of ?pratiyojayitavyā

Deva

FeminineSingularDualPlural
Nominativepratiyojayitavyā pratiyojayitavye pratiyojayitavyāḥ
Vocativepratiyojayitavye pratiyojayitavye pratiyojayitavyāḥ
Accusativepratiyojayitavyām pratiyojayitavye pratiyojayitavyāḥ
Instrumentalpratiyojayitavyayā pratiyojayitavyābhyām pratiyojayitavyābhiḥ
Dativepratiyojayitavyāyai pratiyojayitavyābhyām pratiyojayitavyābhyaḥ
Ablativepratiyojayitavyāyāḥ pratiyojayitavyābhyām pratiyojayitavyābhyaḥ
Genitivepratiyojayitavyāyāḥ pratiyojayitavyayoḥ pratiyojayitavyānām
Locativepratiyojayitavyāyām pratiyojayitavyayoḥ pratiyojayitavyāsu

Adverb -pratiyojayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria