Declension table of ?pratiyogyanadhikaraṇenāśasyotpattinirāsa

Deva

MasculineSingularDualPlural
Nominativepratiyogyanadhikaraṇenāśasyotpattinirāsaḥ pratiyogyanadhikaraṇenāśasyotpattinirāsau pratiyogyanadhikaraṇenāśasyotpattinirāsāḥ
Vocativepratiyogyanadhikaraṇenāśasyotpattinirāsa pratiyogyanadhikaraṇenāśasyotpattinirāsau pratiyogyanadhikaraṇenāśasyotpattinirāsāḥ
Accusativepratiyogyanadhikaraṇenāśasyotpattinirāsam pratiyogyanadhikaraṇenāśasyotpattinirāsau pratiyogyanadhikaraṇenāśasyotpattinirāsān
Instrumentalpratiyogyanadhikaraṇenāśasyotpattinirāsena pratiyogyanadhikaraṇenāśasyotpattinirāsābhyām pratiyogyanadhikaraṇenāśasyotpattinirāsaiḥ pratiyogyanadhikaraṇenāśasyotpattinirāsebhiḥ
Dativepratiyogyanadhikaraṇenāśasyotpattinirāsāya pratiyogyanadhikaraṇenāśasyotpattinirāsābhyām pratiyogyanadhikaraṇenāśasyotpattinirāsebhyaḥ
Ablativepratiyogyanadhikaraṇenāśasyotpattinirāsāt pratiyogyanadhikaraṇenāśasyotpattinirāsābhyām pratiyogyanadhikaraṇenāśasyotpattinirāsebhyaḥ
Genitivepratiyogyanadhikaraṇenāśasyotpattinirāsasya pratiyogyanadhikaraṇenāśasyotpattinirāsayoḥ pratiyogyanadhikaraṇenāśasyotpattinirāsānām
Locativepratiyogyanadhikaraṇenāśasyotpattinirāse pratiyogyanadhikaraṇenāśasyotpattinirāsayoḥ pratiyogyanadhikaraṇenāśasyotpattinirāseṣu

Compound pratiyogyanadhikaraṇenāśasyotpattinirāsa -

Adverb -pratiyogyanadhikaraṇenāśasyotpattinirāsam -pratiyogyanadhikaraṇenāśasyotpattinirāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria