Declension table of ?pratiyogitāvāda

Deva

MasculineSingularDualPlural
Nominativepratiyogitāvādaḥ pratiyogitāvādau pratiyogitāvādāḥ
Vocativepratiyogitāvāda pratiyogitāvādau pratiyogitāvādāḥ
Accusativepratiyogitāvādam pratiyogitāvādau pratiyogitāvādān
Instrumentalpratiyogitāvādena pratiyogitāvādābhyām pratiyogitāvādaiḥ pratiyogitāvādebhiḥ
Dativepratiyogitāvādāya pratiyogitāvādābhyām pratiyogitāvādebhyaḥ
Ablativepratiyogitāvādāt pratiyogitāvādābhyām pratiyogitāvādebhyaḥ
Genitivepratiyogitāvādasya pratiyogitāvādayoḥ pratiyogitāvādānām
Locativepratiyogitāvāde pratiyogitāvādayoḥ pratiyogitāvādeṣu

Compound pratiyogitāvāda -

Adverb -pratiyogitāvādam -pratiyogitāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria