Declension table of ?pratiyatna

Deva

NeuterSingularDualPlural
Nominativepratiyatnam pratiyatne pratiyatnāni
Vocativepratiyatna pratiyatne pratiyatnāni
Accusativepratiyatnam pratiyatne pratiyatnāni
Instrumentalpratiyatnena pratiyatnābhyām pratiyatnaiḥ
Dativepratiyatnāya pratiyatnābhyām pratiyatnebhyaḥ
Ablativepratiyatnāt pratiyatnābhyām pratiyatnebhyaḥ
Genitivepratiyatnasya pratiyatnayoḥ pratiyatnānām
Locativepratiyatne pratiyatnayoḥ pratiyatneṣu

Compound pratiyatna -

Adverb -pratiyatnam -pratiyatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria