Declension table of ?pratiyātanā

Deva

FeminineSingularDualPlural
Nominativepratiyātanā pratiyātane pratiyātanāḥ
Vocativepratiyātane pratiyātane pratiyātanāḥ
Accusativepratiyātanām pratiyātane pratiyātanāḥ
Instrumentalpratiyātanayā pratiyātanābhyām pratiyātanābhiḥ
Dativepratiyātanāyai pratiyātanābhyām pratiyātanābhyaḥ
Ablativepratiyātanāyāḥ pratiyātanābhyām pratiyātanābhyaḥ
Genitivepratiyātanāyāḥ pratiyātanayoḥ pratiyātanānām
Locativepratiyātanāyām pratiyātanayoḥ pratiyātanāsu

Adverb -pratiyātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria