Declension table of ?pratiyātabuddhi

Deva

NeuterSingularDualPlural
Nominativepratiyātabuddhi pratiyātabuddhinī pratiyātabuddhīni
Vocativepratiyātabuddhi pratiyātabuddhinī pratiyātabuddhīni
Accusativepratiyātabuddhi pratiyātabuddhinī pratiyātabuddhīni
Instrumentalpratiyātabuddhinā pratiyātabuddhibhyām pratiyātabuddhibhiḥ
Dativepratiyātabuddhine pratiyātabuddhibhyām pratiyātabuddhibhyaḥ
Ablativepratiyātabuddhinaḥ pratiyātabuddhibhyām pratiyātabuddhibhyaḥ
Genitivepratiyātabuddhinaḥ pratiyātabuddhinoḥ pratiyātabuddhīnām
Locativepratiyātabuddhini pratiyātabuddhinoḥ pratiyātabuddhiṣu

Compound pratiyātabuddhi -

Adverb -pratiyātabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria