Declension table of ?prativyūha

Deva

MasculineSingularDualPlural
Nominativeprativyūhaḥ prativyūhau prativyūhāḥ
Vocativeprativyūha prativyūhau prativyūhāḥ
Accusativeprativyūham prativyūhau prativyūhān
Instrumentalprativyūhena prativyūhābhyām prativyūhaiḥ prativyūhebhiḥ
Dativeprativyūhāya prativyūhābhyām prativyūhebhyaḥ
Ablativeprativyūhāt prativyūhābhyām prativyūhebhyaḥ
Genitiveprativyūhasya prativyūhayoḥ prativyūhānām
Locativeprativyūhe prativyūhayoḥ prativyūheṣu

Compound prativyūha -

Adverb -prativyūham -prativyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria