Declension table of ?prativyūḍhā

Deva

FeminineSingularDualPlural
Nominativeprativyūḍhā prativyūḍhe prativyūḍhāḥ
Vocativeprativyūḍhe prativyūḍhe prativyūḍhāḥ
Accusativeprativyūḍhām prativyūḍhe prativyūḍhāḥ
Instrumentalprativyūḍhayā prativyūḍhābhyām prativyūḍhābhiḥ
Dativeprativyūḍhāyai prativyūḍhābhyām prativyūḍhābhyaḥ
Ablativeprativyūḍhāyāḥ prativyūḍhābhyām prativyūḍhābhyaḥ
Genitiveprativyūḍhāyāḥ prativyūḍhayoḥ prativyūḍhānām
Locativeprativyūḍhāyām prativyūḍhayoḥ prativyūḍhāsu

Adverb -prativyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria