Declension table of prativyūḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prativyūḍhaḥ | prativyūḍhau | prativyūḍhāḥ |
Vocative | prativyūḍha | prativyūḍhau | prativyūḍhāḥ |
Accusative | prativyūḍham | prativyūḍhau | prativyūḍhān |
Instrumental | prativyūḍhena | prativyūḍhābhyām | prativyūḍhaiḥ |
Dative | prativyūḍhāya | prativyūḍhābhyām | prativyūḍhebhyaḥ |
Ablative | prativyūḍhāt | prativyūḍhābhyām | prativyūḍhebhyaḥ |
Genitive | prativyūḍhasya | prativyūḍhayoḥ | prativyūḍhānām |
Locative | prativyūḍhe | prativyūḍhayoḥ | prativyūḍheṣu |