Declension table of ?prativyūḍha

Deva

MasculineSingularDualPlural
Nominativeprativyūḍhaḥ prativyūḍhau prativyūḍhāḥ
Vocativeprativyūḍha prativyūḍhau prativyūḍhāḥ
Accusativeprativyūḍham prativyūḍhau prativyūḍhān
Instrumentalprativyūḍhena prativyūḍhābhyām prativyūḍhaiḥ prativyūḍhebhiḥ
Dativeprativyūḍhāya prativyūḍhābhyām prativyūḍhebhyaḥ
Ablativeprativyūḍhāt prativyūḍhābhyām prativyūḍhebhyaḥ
Genitiveprativyūḍhasya prativyūḍhayoḥ prativyūḍhānām
Locativeprativyūḍhe prativyūḍhayoḥ prativyūḍheṣu

Compound prativyūḍha -

Adverb -prativyūḍham -prativyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria