Declension table of ?prativyoma

Deva

MasculineSingularDualPlural
Nominativeprativyomaḥ prativyomau prativyomāḥ
Vocativeprativyoma prativyomau prativyomāḥ
Accusativeprativyomam prativyomau prativyomān
Instrumentalprativyomena prativyomābhyām prativyomaiḥ prativyomebhiḥ
Dativeprativyomāya prativyomābhyām prativyomebhyaḥ
Ablativeprativyomāt prativyomābhyām prativyomebhyaḥ
Genitiveprativyomasya prativyomayoḥ prativyomānām
Locativeprativyome prativyomayoḥ prativyomeṣu

Compound prativyoma -

Adverb -prativyomam -prativyomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria