Declension table of ?prativyāhāra

Deva

MasculineSingularDualPlural
Nominativeprativyāhāraḥ prativyāhārau prativyāhārāḥ
Vocativeprativyāhāra prativyāhārau prativyāhārāḥ
Accusativeprativyāhāram prativyāhārau prativyāhārān
Instrumentalprativyāhāreṇa prativyāhārābhyām prativyāhāraiḥ prativyāhārebhiḥ
Dativeprativyāhārāya prativyāhārābhyām prativyāhārebhyaḥ
Ablativeprativyāhārāt prativyāhārābhyām prativyāhārebhyaḥ
Genitiveprativyāhārasya prativyāhārayoḥ prativyāhārāṇām
Locativeprativyāhāre prativyāhārayoḥ prativyāhāreṣu

Compound prativyāhāra -

Adverb -prativyāhāram -prativyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria