Declension table of ?prativodhavya

Deva

MasculineSingularDualPlural
Nominativeprativodhavyaḥ prativodhavyau prativodhavyāḥ
Vocativeprativodhavya prativodhavyau prativodhavyāḥ
Accusativeprativodhavyam prativodhavyau prativodhavyān
Instrumentalprativodhavyena prativodhavyābhyām prativodhavyaiḥ prativodhavyebhiḥ
Dativeprativodhavyāya prativodhavyābhyām prativodhavyebhyaḥ
Ablativeprativodhavyāt prativodhavyābhyām prativodhavyebhyaḥ
Genitiveprativodhavyasya prativodhavyayoḥ prativodhavyānām
Locativeprativodhavye prativodhavyayoḥ prativodhavyeṣu

Compound prativodhavya -

Adverb -prativodhavyam -prativodhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria