Declension table of ?prativiśva

Deva

MasculineSingularDualPlural
Nominativeprativiśvaḥ prativiśvau prativiśvāḥ
Vocativeprativiśva prativiśvau prativiśvāḥ
Accusativeprativiśvam prativiśvau prativiśvān
Instrumentalprativiśvena prativiśvābhyām prativiśvaiḥ prativiśvebhiḥ
Dativeprativiśvāya prativiśvābhyām prativiśvebhyaḥ
Ablativeprativiśvāt prativiśvābhyām prativiśvebhyaḥ
Genitiveprativiśvasya prativiśvayoḥ prativiśvānām
Locativeprativiśve prativiśvayoḥ prativiśveṣu

Compound prativiśva -

Adverb -prativiśvam -prativiśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria