Declension table of ?prativiśrabdha

Deva

MasculineSingularDualPlural
Nominativeprativiśrabdhaḥ prativiśrabdhau prativiśrabdhāḥ
Vocativeprativiśrabdha prativiśrabdhau prativiśrabdhāḥ
Accusativeprativiśrabdham prativiśrabdhau prativiśrabdhān
Instrumentalprativiśrabdhena prativiśrabdhābhyām prativiśrabdhaiḥ prativiśrabdhebhiḥ
Dativeprativiśrabdhāya prativiśrabdhābhyām prativiśrabdhebhyaḥ
Ablativeprativiśrabdhāt prativiśrabdhābhyām prativiśrabdhebhyaḥ
Genitiveprativiśrabdhasya prativiśrabdhayoḥ prativiśrabdhānām
Locativeprativiśrabdhe prativiśrabdhayoḥ prativiśrabdheṣu

Compound prativiśrabdha -

Adverb -prativiśrabdham -prativiśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria