Declension table of ?prativiśeṣa

Deva

MasculineSingularDualPlural
Nominativeprativiśeṣaḥ prativiśeṣau prativiśeṣāḥ
Vocativeprativiśeṣa prativiśeṣau prativiśeṣāḥ
Accusativeprativiśeṣam prativiśeṣau prativiśeṣān
Instrumentalprativiśeṣeṇa prativiśeṣābhyām prativiśeṣaiḥ prativiśeṣebhiḥ
Dativeprativiśeṣāya prativiśeṣābhyām prativiśeṣebhyaḥ
Ablativeprativiśeṣāt prativiśeṣābhyām prativiśeṣebhyaḥ
Genitiveprativiśeṣasya prativiśeṣayoḥ prativiśeṣāṇām
Locativeprativiśeṣe prativiśeṣayoḥ prativiśeṣeṣu

Compound prativiśeṣa -

Adverb -prativiśeṣam -prativiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria