Declension table of ?prativiruddhā

Deva

FeminineSingularDualPlural
Nominativeprativiruddhā prativiruddhe prativiruddhāḥ
Vocativeprativiruddhe prativiruddhe prativiruddhāḥ
Accusativeprativiruddhām prativiruddhe prativiruddhāḥ
Instrumentalprativiruddhayā prativiruddhābhyām prativiruddhābhiḥ
Dativeprativiruddhāyai prativiruddhābhyām prativiruddhābhyaḥ
Ablativeprativiruddhāyāḥ prativiruddhābhyām prativiruddhābhyaḥ
Genitiveprativiruddhāyāḥ prativiruddhayoḥ prativiruddhānām
Locativeprativiruddhāyām prativiruddhayoḥ prativiruddhāsu

Adverb -prativiruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria