Declension table of ?prativītatama

Deva

NeuterSingularDualPlural
Nominativeprativītatamam prativītatame prativītatamāni
Vocativeprativītatama prativītatame prativītatamāni
Accusativeprativītatamam prativītatame prativītatamāni
Instrumentalprativītatamena prativītatamābhyām prativītatamaiḥ
Dativeprativītatamāya prativītatamābhyām prativītatamebhyaḥ
Ablativeprativītatamāt prativītatamābhyām prativītatamebhyaḥ
Genitiveprativītatamasya prativītatamayoḥ prativītatamānām
Locativeprativītatame prativītatamayoḥ prativītatameṣu

Compound prativītatama -

Adverb -prativītatamam -prativītatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria