Declension table of ?prativītatama

Deva

MasculineSingularDualPlural
Nominativeprativītatamaḥ prativītatamau prativītatamāḥ
Vocativeprativītatama prativītatamau prativītatamāḥ
Accusativeprativītatamam prativītatamau prativītatamān
Instrumentalprativītatamena prativītatamābhyām prativītatamaiḥ prativītatamebhiḥ
Dativeprativītatamāya prativītatamābhyām prativītatamebhyaḥ
Ablativeprativītatamāt prativītatamābhyām prativītatamebhyaḥ
Genitiveprativītatamasya prativītatamayoḥ prativītatamānām
Locativeprativītatame prativītatamayoḥ prativītatameṣu

Compound prativītatama -

Adverb -prativītatamam -prativītatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria