Declension table of ?prativihitā

Deva

FeminineSingularDualPlural
Nominativeprativihitā prativihite prativihitāḥ
Vocativeprativihite prativihite prativihitāḥ
Accusativeprativihitām prativihite prativihitāḥ
Instrumentalprativihitayā prativihitābhyām prativihitābhiḥ
Dativeprativihitāyai prativihitābhyām prativihitābhyaḥ
Ablativeprativihitāyāḥ prativihitābhyām prativihitābhyaḥ
Genitiveprativihitāyāḥ prativihitayoḥ prativihitānām
Locativeprativihitāyām prativihitayoḥ prativihitāsu

Adverb -prativihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria