Declension table of ?prativihita

Deva

NeuterSingularDualPlural
Nominativeprativihitam prativihite prativihitāni
Vocativeprativihita prativihite prativihitāni
Accusativeprativihitam prativihite prativihitāni
Instrumentalprativihitena prativihitābhyām prativihitaiḥ
Dativeprativihitāya prativihitābhyām prativihitebhyaḥ
Ablativeprativihitāt prativihitābhyām prativihitebhyaḥ
Genitiveprativihitasya prativihitayoḥ prativihitānām
Locativeprativihite prativihitayoḥ prativihiteṣu

Compound prativihita -

Adverb -prativihitam -prativihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria