Declension table of prativihitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prativihitaḥ | prativihitau | prativihitāḥ |
Vocative | prativihita | prativihitau | prativihitāḥ |
Accusative | prativihitam | prativihitau | prativihitān |
Instrumental | prativihitena | prativihitābhyām | prativihitaiḥ |
Dative | prativihitāya | prativihitābhyām | prativihitebhyaḥ |
Ablative | prativihitāt | prativihitābhyām | prativihitebhyaḥ |
Genitive | prativihitasya | prativihitayoḥ | prativihitānām |
Locative | prativihite | prativihitayoḥ | prativihiteṣu |