Declension table of ?pratividhi

Deva

MasculineSingularDualPlural
Nominativepratividhiḥ pratividhī pratividhayaḥ
Vocativepratividhe pratividhī pratividhayaḥ
Accusativepratividhim pratividhī pratividhīn
Instrumentalpratividhinā pratividhibhyām pratividhibhiḥ
Dativepratividhaye pratividhibhyām pratividhibhyaḥ
Ablativepratividheḥ pratividhibhyām pratividhibhyaḥ
Genitivepratividheḥ pratividhyoḥ pratividhīnām
Locativepratividhau pratividhyoḥ pratividhiṣu

Compound pratividhi -

Adverb -pratividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria