Declension table of ?pratividheyā

Deva

FeminineSingularDualPlural
Nominativepratividheyā pratividheye pratividheyāḥ
Vocativepratividheye pratividheye pratividheyāḥ
Accusativepratividheyām pratividheye pratividheyāḥ
Instrumentalpratividheyayā pratividheyābhyām pratividheyābhiḥ
Dativepratividheyāyai pratividheyābhyām pratividheyābhyaḥ
Ablativepratividheyāyāḥ pratividheyābhyām pratividheyābhyaḥ
Genitivepratividheyāyāḥ pratividheyayoḥ pratividheyānām
Locativepratividheyāyām pratividheyayoḥ pratividheyāsu

Adverb -pratividheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria