Declension table of pratividheya

Deva

MasculineSingularDualPlural
Nominativepratividheyaḥ pratividheyau pratividheyāḥ
Vocativepratividheya pratividheyau pratividheyāḥ
Accusativepratividheyam pratividheyau pratividheyān
Instrumentalpratividheyena pratividheyābhyām pratividheyaiḥ
Dativepratividheyāya pratividheyābhyām pratividheyebhyaḥ
Ablativepratividheyāt pratividheyābhyām pratividheyebhyaḥ
Genitivepratividheyasya pratividheyayoḥ pratividheyānām
Locativepratividheye pratividheyayoḥ pratividheyeṣu

Compound pratividheya -

Adverb -pratividheyam -pratividheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria