Declension table of ?pratividhātavya

Deva

NeuterSingularDualPlural
Nominativepratividhātavyam pratividhātavye pratividhātavyāni
Vocativepratividhātavya pratividhātavye pratividhātavyāni
Accusativepratividhātavyam pratividhātavye pratividhātavyāni
Instrumentalpratividhātavyena pratividhātavyābhyām pratividhātavyaiḥ
Dativepratividhātavyāya pratividhātavyābhyām pratividhātavyebhyaḥ
Ablativepratividhātavyāt pratividhātavyābhyām pratividhātavyebhyaḥ
Genitivepratividhātavyasya pratividhātavyayoḥ pratividhātavyānām
Locativepratividhātavye pratividhātavyayoḥ pratividhātavyeṣu

Compound pratividhātavya -

Adverb -pratividhātavyam -pratividhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria