Declension table of ?pratividhātavya

Deva

MasculineSingularDualPlural
Nominativepratividhātavyaḥ pratividhātavyau pratividhātavyāḥ
Vocativepratividhātavya pratividhātavyau pratividhātavyāḥ
Accusativepratividhātavyam pratividhātavyau pratividhātavyān
Instrumentalpratividhātavyena pratividhātavyābhyām pratividhātavyaiḥ pratividhātavyebhiḥ
Dativepratividhātavyāya pratividhātavyābhyām pratividhātavyebhyaḥ
Ablativepratividhātavyāt pratividhātavyābhyām pratividhātavyebhyaḥ
Genitivepratividhātavyasya pratividhātavyayoḥ pratividhātavyānām
Locativepratividhātavye pratividhātavyayoḥ pratividhātavyeṣu

Compound pratividhātavya -

Adverb -pratividhātavyam -pratividhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria