Declension table of ?pratividdha

Deva

NeuterSingularDualPlural
Nominativepratividdham pratividdhe pratividdhāni
Vocativepratividdha pratividdhe pratividdhāni
Accusativepratividdham pratividdhe pratividdhāni
Instrumentalpratividdhena pratividdhābhyām pratividdhaiḥ
Dativepratividdhāya pratividdhābhyām pratividdhebhyaḥ
Ablativepratividdhāt pratividdhābhyām pratividdhebhyaḥ
Genitivepratividdhasya pratividdhayoḥ pratividdhānām
Locativepratividdhe pratividdhayoḥ pratividdheṣu

Compound pratividdha -

Adverb -pratividdham -pratividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria