Declension table of pratividdha

Deva

MasculineSingularDualPlural
Nominativepratividdhaḥ pratividdhau pratividdhāḥ
Vocativepratividdha pratividdhau pratividdhāḥ
Accusativepratividdham pratividdhau pratividdhān
Instrumentalpratividdhena pratividdhābhyām pratividdhaiḥ
Dativepratividdhāya pratividdhābhyām pratividdhebhyaḥ
Ablativepratividdhāt pratividdhābhyām pratividdhebhyaḥ
Genitivepratividdhasya pratividdhayoḥ pratividdhānām
Locativepratividdhe pratividdhayoḥ pratividdheṣu

Compound pratividdha -

Adverb -pratividdham -pratividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria