Declension table of prativibhāga

Deva

MasculineSingularDualPlural
Nominativeprativibhāgaḥ prativibhāgau prativibhāgāḥ
Vocativeprativibhāga prativibhāgau prativibhāgāḥ
Accusativeprativibhāgam prativibhāgau prativibhāgān
Instrumentalprativibhāgena prativibhāgābhyām prativibhāgaiḥ
Dativeprativibhāgāya prativibhāgābhyām prativibhāgebhyaḥ
Ablativeprativibhāgāt prativibhāgābhyām prativibhāgebhyaḥ
Genitiveprativibhāgasya prativibhāgayoḥ prativibhāgānām
Locativeprativibhāge prativibhāgayoḥ prativibhāgeṣu

Compound prativibhāga -

Adverb -prativibhāgam -prativibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria