Declension table of prativiṣa

Deva

MasculineSingularDualPlural
Nominativeprativiṣaḥ prativiṣau prativiṣāḥ
Vocativeprativiṣa prativiṣau prativiṣāḥ
Accusativeprativiṣam prativiṣau prativiṣān
Instrumentalprativiṣeṇa prativiṣābhyām prativiṣaiḥ prativiṣebhiḥ
Dativeprativiṣāya prativiṣābhyām prativiṣebhyaḥ
Ablativeprativiṣāt prativiṣābhyām prativiṣebhyaḥ
Genitiveprativiṣasya prativiṣayoḥ prativiṣāṇām
Locativeprativiṣe prativiṣayoḥ prativiṣeṣu

Compound prativiṣa -

Adverb -prativiṣam -prativiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria