Declension table of ?prativeśya

Deva

MasculineSingularDualPlural
Nominativeprativeśyaḥ prativeśyau prativeśyāḥ
Vocativeprativeśya prativeśyau prativeśyāḥ
Accusativeprativeśyam prativeśyau prativeśyān
Instrumentalprativeśyena prativeśyābhyām prativeśyaiḥ prativeśyebhiḥ
Dativeprativeśyāya prativeśyābhyām prativeśyebhyaḥ
Ablativeprativeśyāt prativeśyābhyām prativeśyebhyaḥ
Genitiveprativeśyasya prativeśyayoḥ prativeśyānām
Locativeprativeśye prativeśyayoḥ prativeśyeṣu

Compound prativeśya -

Adverb -prativeśyam -prativeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria