Declension table of ?prativeśinī

Deva

FeminineSingularDualPlural
Nominativeprativeśinī prativeśinyau prativeśinyaḥ
Vocativeprativeśini prativeśinyau prativeśinyaḥ
Accusativeprativeśinīm prativeśinyau prativeśinīḥ
Instrumentalprativeśinyā prativeśinībhyām prativeśinībhiḥ
Dativeprativeśinyai prativeśinībhyām prativeśinībhyaḥ
Ablativeprativeśinyāḥ prativeśinībhyām prativeśinībhyaḥ
Genitiveprativeśinyāḥ prativeśinyoḥ prativeśinīnām
Locativeprativeśinyām prativeśinyoḥ prativeśinīṣu

Compound prativeśini - prativeśinī -

Adverb -prativeśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria