Declension table of ?prativeśavāsin

Deva

MasculineSingularDualPlural
Nominativeprativeśavāsī prativeśavāsinau prativeśavāsinaḥ
Vocativeprativeśavāsin prativeśavāsinau prativeśavāsinaḥ
Accusativeprativeśavāsinam prativeśavāsinau prativeśavāsinaḥ
Instrumentalprativeśavāsinā prativeśavāsibhyām prativeśavāsibhiḥ
Dativeprativeśavāsine prativeśavāsibhyām prativeśavāsibhyaḥ
Ablativeprativeśavāsinaḥ prativeśavāsibhyām prativeśavāsibhyaḥ
Genitiveprativeśavāsinaḥ prativeśavāsinoḥ prativeśavāsinām
Locativeprativeśavāsini prativeśavāsinoḥ prativeśavāsiṣu

Compound prativeśavāsi -

Adverb -prativeśavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria