Declension table of ?prativeditā

Deva

FeminineSingularDualPlural
Nominativeprativeditā prativedite prativeditāḥ
Vocativeprativedite prativedite prativeditāḥ
Accusativeprativeditām prativedite prativeditāḥ
Instrumentalprativeditayā prativeditābhyām prativeditābhiḥ
Dativeprativeditāyai prativeditābhyām prativeditābhyaḥ
Ablativeprativeditāyāḥ prativeditābhyām prativeditābhyaḥ
Genitiveprativeditāyāḥ prativeditayoḥ prativeditānām
Locativeprativeditāyām prativeditayoḥ prativeditāsu

Adverb -prativeditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria