Declension table of ?prativedita

Deva

NeuterSingularDualPlural
Nominativeprativeditam prativedite prativeditāni
Vocativeprativedita prativedite prativeditāni
Accusativeprativeditam prativedite prativeditāni
Instrumentalprativeditena prativeditābhyām prativeditaiḥ
Dativeprativeditāya prativeditābhyām prativeditebhyaḥ
Ablativeprativeditāt prativeditābhyām prativeditebhyaḥ
Genitiveprativeditasya prativeditayoḥ prativeditānām
Locativeprativedite prativeditayoḥ prativediteṣu

Compound prativedita -

Adverb -prativeditam -prativeditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria