Declension table of ?prativatsara

Deva

MasculineSingularDualPlural
Nominativeprativatsaraḥ prativatsarau prativatsarāḥ
Vocativeprativatsara prativatsarau prativatsarāḥ
Accusativeprativatsaram prativatsarau prativatsarān
Instrumentalprativatsareṇa prativatsarābhyām prativatsaraiḥ prativatsarebhiḥ
Dativeprativatsarāya prativatsarābhyām prativatsarebhyaḥ
Ablativeprativatsarāt prativatsarābhyām prativatsarebhyaḥ
Genitiveprativatsarasya prativatsarayoḥ prativatsarāṇām
Locativeprativatsare prativatsarayoḥ prativatsareṣu

Compound prativatsara -

Adverb -prativatsaram -prativatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria