Declension table of ?prativatā

Deva

FeminineSingularDualPlural
Nominativeprativatā prativate prativatāḥ
Vocativeprativate prativate prativatāḥ
Accusativeprativatām prativate prativatāḥ
Instrumentalprativatayā prativatābhyām prativatābhiḥ
Dativeprativatāyai prativatābhyām prativatābhyaḥ
Ablativeprativatāyāḥ prativatābhyām prativatābhyaḥ
Genitiveprativatāyāḥ prativatayoḥ prativatānām
Locativeprativatāyām prativatayoḥ prativatāsu

Adverb -prativatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria